Sunday, February 6, 2011

Atma Shatakam - śivo'ham śivo'ham.... śivo'ham śivo'ham..... śivo'ham śivo'ham


śivo'ham śivo'ham.... śivo'ham śivo'ham..... śivo'ham śivo'ham


Atma Shatakam



The Atma shatakam is also known as Nirvana Shatakam , and by other variations of these names. It is a shloka in six stanzas written by Adi Sankara summarising the basic teachings of Advaita Vedanta, or the Hindu teachings of non-dualism.
The speaker of the poem is nominally Shiva, but it is generally seen as a statement by a knowing person of identity with Shiva or brahman. The speaker lists in the earlier verses what he (or brahman) is not. He is not body or mind, nor the things that attach them to each other and to the world, including the intellect, the senses, the practices of life, the occurrences of life such as birth and death. In the last verse he says that he permeates through the universe, and that he is consciousness, bliss and the soul, and by implication, the atman and brahman.



manobuddhyahahkāra cittāni nāhah
na ca śrotrajihve na ca ghrāhanetre
na ca vioma bhūmir na tejo na vāyuh
cidānandarūpah śivo'ham śivo'ham
na ca prahasajño na vai pahcavāyuh
na vā saptadhātur na vā pahcakośah
na vākpāhipādah na copasthapāyu
cidānandarūpah śivo'ham śivo'ham
na me dveşarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvah
na dharmo na cārtho na kāmo na mokşah
cidānandarūpah śivo'ham śivo'ham
na puhyah na pāpah na saukhyah na dukhyah
na mantro na tīrthah na vedā na yajña
ahah bhojanah naiva bhojyah na bhoktā
cidānandarūpah śivo'ham śivo'ham
na me mhtyuśahkā na me jātibhedah
pitā naiva me naiva mātā na janmah
na bandhur na mitrah gurunaiva śişyah
cidānandarūpah śivo'ham śivo'ham
ahah nirvikalpo nirākāra rūpo
vibhutvāca sarvatra sarvehdriyāhah
na cāsangata naiva muktir na meyah
cidānandarūpah śivo'ham śivo'ham

No comments:

Post a Comment